________________
६५०. जेसिं तं सुक्खायं भवति 'अन्नो जीवो अन्नं सरीरं', तम्हा ते णो एवं उवलभंति
(१) से जहानामए केइ पुरिसे कोसीतो असि अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो! असी, अयं कोसीए, एवमेव णत्थि के अभिनिव्वट्टिताणं वदंसेति-अयमाउसो ! आता, अयं सरीरे ।
(२) से जहाणामए केइ पुरिसे मुंजाओ इसी अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो! मुंजो, अयं इसीया, एवामेव नत्थि केति उवदंसेत्तारो अयमाउसो ! आता इदं सरीरं । (३) से जहाणामए केति पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ताणं उवदंसेज्जा- अयमाउसो! मंसे, अयं अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो -अयमाउसो ! आया, इदं सरीरं ।
(४) से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! करतले, अयं आमलए, एवामेव णत्थि केति उवदंसेत्तारो - अयमाउसो ! आया, इदं सरीरं ।
(५) से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्ठित्ताणं उवदंसेज्जा - अयमाउसो ! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव सरीरं ।
(६) से जहानामए केति पुरिसे तिलेहिंतो तेलं अभिनिव्वट्टेत्ताणं उवदंसेज्जा - अयमाउसो! तेले, अयं पिण्णाए, एवामेव जाव सरीरं ।
1
(७) से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा - अयमाउसो ! खोतरसे, अयं चोए, एवमेव जाव सरीरं ।
(८) से जहानामए केइ पुरिसे अरणीतो अग्गिं अभिनिव्वट्टेत्ताणं उवदंसेज्जा - अयमाउसो! अरणी, अयं अग्गी, एवामेव जाव
14