________________
६४६. इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संति एगतिया मस्सा भवंति अणुपुवेण लोगं तं उववन्ना, तंजहा - आरिया वेगे अणारिया वेगे, उच्चागोया वेगे, णीयागोयावेगे कायमंता वेगे ह्रस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं चणं महं एगे राया भवति महाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविरातियंगमंगे बहुजणबहुमाणपूतिते सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउंपिउंसुजाए दयप्पते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिंदे जणवदपिया जणवदपुरोहिते सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिस आसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविउलभवण-सयणा - ऽऽसण-जाणवाहणाइण्णे बहुधण बहुजातरूव- रयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्त-पाणे बहुदासी - दास - गो-महिस- गवेलगप्प-भूते पडिपुण्णकोस- कोट्ठागाराउहधरे बलवं दुब्बलपच्चामित्ते ओहयकंटकं निहयकंटकं मलियकंटकं उद्धियकंटकं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुब्भिक्खमारिभयविप्पमुक्कं रायवण्णओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति ।
-
10