SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८५३ भगवं च णं उदाहु-नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा! इह खलु संतेगतिया मणुस्सा भवंति, तेसिंचणंएवं वुत्तपुव्वं भवति जे इमे मुंडा भवित्ता अगारातो अणगारियं पव्वइया एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे णो णिक्खित्ते, केई च णं समणा जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पतरो वा भुज्जतरो वा देसं दूतिज्जित्ता अगारं वएज्जा? हंता वएज्जा । तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवति? णेति । एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे नो णिक्खित्ते, तस्सणं तं थावरकायं वहेमाणस्स से पच्चक्खाणे णो भग्गे भवति, से एवमायाणह णियंठा!, सेवमायाणियव्वं । ८५४ भगवंचणं उदाहु नियंठाखलु पुच्छियव्वा-आउसंतो नियंठा! इह खलु गाहावती वा गाहावतिपुत्तो वा तहप्पगारेहि कुलेहि आगम्म धम्मसवणत्तियं उवसंकमज्जा?, हंता, उवसंकमज्जा । तेसिंचणं तहप्पगाराणं धम्मे आइक्खियव्वे?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा निसम्म एवं वदेज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं(सं)सुद्धं सलूकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहऽन्भुट्ठामो तहा उट्ठाए उडेइत्ता पाणाणं जाव सत्ताणं संजमेणं संजमामो ति वदेज्जा? हंता वदेज्जा । किं ते तंहप्पगारा कप्पंति पव्वावित्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति सिक्खावेत्तए? हंता कप्पंति । किंते तहप्पगारा कप्पंति उवट्ठावेत्तए? हंता कप्पंति । तेसिंचणं 152
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy