________________
८३५ लोयं अजाणित्तिह केवलेणं, कहेंति जे धम्ममजाणमाणा ।
नासेति अप्पाण परं च णट्ठा, संसार घोरम्मि अणोरपारे ॥ ४९ ॥
८३६ लोयं विजाणंतिहं केवलेणं, पुण्णेण णाणेण समाहिजुत्ता । धम्मं समत्तं च कहेंति जे उ, तारेंति अप्पाण परं च तिण्णा ॥ ५० ॥
८३७ जे गरहितं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मतीए, अहाउसो विप्परियासमेव ॥ ५१ ॥
८३८ संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु ।
सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥ ५२ ॥
८३९ संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहे ण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥
८४० संवच्छरेणावि य एगमेगं, पाणं हणंते समणव्वतेसु ।
आयाहिते से पुरिसे अणज्जे, न तारिसा केवलिणो भवंति ॥ ५४ ॥
८४१ बुद्धस्स आणाए इमं समाहिं, अस्सिं सुठिच्चा तिविहेण ताती । तरिउं समुद्दं व महाभवोघं आयाणवं धम्ममुदाहरेज्जासि ॥ ५५ ॥ त्ति बेमि ॥
॥ अद्दइज्जं समत्तं ॥
॥छट्टं अज्झयणं समत्तं ॥
142