________________
८२७ भूताभिसंकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं ।
तम्हाण भुंजंति तहप्पकार, एसोऽणुधम्मो इह संजयाणं ॥ ४१ ॥
८२८ निग्गंथधम्मम्मि इमा समाही, अस्सिं सुठिच्चा अणिहे चरेज्जा । बुद्धे मुणी सीलगुणोववेते इच्चत्थतं पाउणती सिलोगं ॥ ४२ ॥
८२९ सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए माहणाणं । ते पुण्णखंधं सुमहऽज्जिणित्ता, भवंति देवा इति वेयवाओ ॥ ४३ ॥
८३० सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिव्वाभितावी णरगाभिसेवी ॥४४॥
८३१ दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे । एगं पि जे भोययती असीलं, णिवो (णिधो) णिसं जाति कतो (S) सुरेहिं ? ॥४५॥
८३२ दुहतो वि धम्मम्मि समुट्ठिया मो, अस्सिं सुठिच्चा तह एसकालं । आयारसीले वुइए(S)ह नाणे, ण संपरायंसि विसेसमत्थि ॥४६॥
८३३ अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूतेसु वि सव्वतो सो, चंदो व्व ताराहिं समत्तरूवो ॥४७॥
८३४ एवं न मिज्जंति न संसरति, न माहणा खत्तिय वेस पेस्सा । कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा ॥ ४८ ॥
140