________________
६४०. अहावरे दोच्चे पुरिसज्जाए । अह पुरिसे दक्खिणातो दिसातो आगम्म
तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्वहितं जाव पडिरूवं, तं च एत्थ एगं पुरिसजातं पासति पहीणं तीरं, अपत्तं पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णं । तएणं से पुरिसे तं पुरिसं एवं वदासी-अहोणं इमे पुरिसे अखेयण्णे अकुसले अपंडिते अवियत्ते अमेहावी बालेणो मग्गत्थेणो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जंणं एस पुरिसे 'खेयन्ने कुसले जाव पउमवरपोंडरीयं उनिक्खेस्सामि', णो य खलु एतं पउमवरपोंडरीयं एवं उत्रिक्खेयव्वं जहाणं एस पुरिसे मन्ने । अहमंसिपुरिसे खेयण्णे कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ट इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा सेयंसि विसण्णे दोच्चे पुरिसजाते ।
६४१. अहावरे तच्चे पुरिसजाते । अह पुरिसेपच्चत्थिमाओ दिसाओ आगम्म
तं पुक्खरणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं अणुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ दोण्णि पुरिसज्जातेपासति पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जाव सेयंसि निसण्णे । ततेणं से पुरिसे एवं वदासी-अहोणंइमे पुरिसा अखेत्तन्ना अकुसला अपंडिया अवियत्ता अमेहावी बालाणो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू, जं णं एते पुरिसा एवं मण्णे 'अम्हेतं पउमवरपोंडरीयं उण्णिक्खेस्सामो', णोयखलु एयंपउमवरपोंडरीयं एवं उण्णिक्खेतव्वं जहा णं एए पुरिसा मण्णे ।