________________
८१८ पुरिसे त्ति विण्णत्ति ण एवमत्थि, अणारिए से पुरिसे तहा हु ।
को संभवो? पिन्नगपिडियाए, वाया विएसा वुइया असच्चा ॥३२॥ ८१९ वायाभिओगेण जया वहेज्जा, णो तारिसं वायमुदाहरेज्जा।
अट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूय मुरालमेतं ॥३३॥ ८२० लद्धे अहढे अहो एव तुन्भे, जीवाणुभागे सुविचिंतिए य ।
पुव्वं समुदं अवरं चं पुढे, ओलोइए पाणितले ठिते वा ॥३४॥
८२१ जीवाणुभागं सुविचिंतयंता, आहारिया अण्णविहीए सोही ।
न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥३५॥
८२२ सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए भिक्खुयाणं ।
असंजए लोहियपाणि से ऊ, णिगच्छती गरहमिहेव लोए ॥३६॥ ८२३ थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पकप्पइत्ता ।
तं लोणतेलेण उवक्खडेता, सपिप्पलीयं पकरेंति मंसं ॥३७॥ ८२४ तं भुंजमाणा पिसितं पभूतं, न उवलिप्पामो वयं रएणं ।
इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥३८॥ ८२५ जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा।
___ मणं न एयं कुसला करेंति, वाया विएसा बुइता तुमिच्छा ॥३९॥ ८२६ सव्वेसि जीवाण दयट्ठयाए, सावज्जदोसं परिवज्जयंता ।
तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवज्जयंति ॥४०॥
138