________________
८०२ मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य निच्छयण्णू ।
पुच्छिंसुमाणे अणगार एगे, इति संकमाणोण उवेति तत्थ ॥१६॥
८०३ नाकामकिच्चा ण य बालकिच्चा, रायाभिओगेण कुतो भएणं ।
वियागरेज्जा पसिणं न वावि, सकामकिच्चेणिह आरियाणं ॥१७॥
८०४ गंता व तत्था अदुवा अगंता, वियागरेज्जा समियाऽऽसुपण्णे।
___ अणारिया दंसणतो परित्ता, इति संकमाणोण उवेति तत्थ ॥१८॥
८०५ पण्णं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं ।
तउवमे समणे नायपुत्ते, इच्चेव मे होति मती वियक्का ॥१९॥
८०६ नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई तायति साह एवं ।
एत्तावया बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥२०॥ ८०७ समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमीणा ।
ते णातिसंजोगमविप्पहाय, आयस्स हेउं पकरेंति संगं ॥२१॥ ८०८ वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ।
वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ ८०९ आरंभयं चेव परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा ।
तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय णेह ॥२३॥
134