SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७९४ सीतोदगं वा तह बीयकार्य, आहाय कम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥८ ॥ ७९५ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणो वि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ ९ ॥ ७९६ जे यावि बीओदगभोति भिक्खू भिक्खं विहं जायति जीवियट्टी । ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥ १० ॥ ७९७ इमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एव । पावाइणो उ पुढो किट्टयंता, सयं सयं दिट्टि करेंति पाउं ॥ ११ ॥ ७९८ ते अण्णमण्णस्स वि गरहमाणा, अक्खंति उ समणा माहणा य । सतोय अत्थी असतो य णत्थी, गरहामो दिट्ठि ण गरहामो किंचि ॥ १२ ॥ ७९९ ण किंचि रूवेणऽभिधारयामो, सं दिट्टिमग्गं तु करेमो पाउं । मग्गे इमे किट्टिते आरिएहिं अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥ > ८०० उड्डुं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाभिसंकाए दुगुंछमाणा, जो गरहति वुसिमं किंचि लोए ॥१४ ॥ ८०१ आगंतागारे आरामागारे, समणे उ भीते ण उवेति वासं । दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ १५ ॥ 132
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy