________________
७९४
सीतोदगं वा तह बीयकार्य, आहाय कम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥८ ॥
७९५ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणो वि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ ९ ॥
७९६ जे यावि बीओदगभोति भिक्खू भिक्खं विहं जायति जीवियट्टी । ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥ १० ॥
७९७ इमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एव । पावाइणो उ पुढो किट्टयंता, सयं सयं दिट्टि करेंति पाउं ॥ ११ ॥
७९८ ते अण्णमण्णस्स वि गरहमाणा, अक्खंति उ समणा माहणा य । सतोय अत्थी असतो य णत्थी, गरहामो दिट्ठि ण गरहामो किंचि ॥ १२ ॥
७९९ ण किंचि रूवेणऽभिधारयामो, सं दिट्टिमग्गं तु करेमो पाउं । मग्गे इमे किट्टिते आरिएहिं अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥
>
८०० उड्डुं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाभिसंकाए दुगुंछमाणा, जो गरहति वुसिमं किंचि लोए ॥१४ ॥
८०१ आगंतागारे आरामागारे, समणे उ भीते ण उवेति वासं । दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ १५ ॥
132