________________
७६३ जमिदं उरालमाहारं, कम्मगं च तमेव य ।
सव्वत्थ वीरियं अत्थि, णत्थि सव्वत्थ वीरियं ॥१०॥ ७६४ एतेहिं दोहि ठाणेहि, ववहारोण विज्जती ।
एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ ७६५ णत्थि लोए अलोए वा, णेवं सण्णं निवेसए ।
अस्थि लोए अलोए वा, एवं सण्णं निवेसए ॥१२॥ ७६६ णस्थि जीवा अजीवा वा, णेवं सण्णं निवेसए ।
अस्थि जीवा अजीवा वा, एवं सण्णं निवेसए ॥१३॥ ७६७ णत्थि धम्मे अधम्मे वा, णेवं सण्णं निवेसए ।
अस्थि धम्मे अधम्मे वा, एवं सण्णं निवेसए ॥१४॥ ७६८ णत्थि बंधे व मोक्खे वा, णेवं सण्णं निवेसए ।
अत्थि बंधे व मोक्खे वा, एवं सण्णं निवेसए ॥१५॥ ७६९ णत्थि पुण्णे व पावे वा, णेवं सण्णं निवेसए ।
अत्थि पुण्णे व पावे वा, एवं सण्णं निवेसए ॥१६॥ ७७० णत्थि आसवे संवरे वा, णेवं सण्णं निवेसए ।
अस्थि आसवे संवरे वा, एवं सण्णं निवेसए ॥१७॥ ७७१ णत्थि वेयणा निज्जरा वा, णेवं सण्णं निवेसए ।
अस्थि वेयणा निज्जरा वा, एवं सण्णं निवेसए ॥१८॥
७७२ नत्थि किरिया अकिरिया वा, णेवं सण्णं निवेसए ।
अस्थि किरिया अकिरिया वा, एवं सण्णं निवेसए ॥१९॥
124