________________
पंचमं अज्झयणं 'अणायारसुतं'
७५४ आदाय बंभचेरंच, आसुपण्णे इमं वर्यि ।
अस्सिं धम्मे अणायारं, नायरेज्ज कयाइ वि ॥१॥ ७५५ अणादीयं परिण्णाय, अणवदग्गे ति वा पुणो ।
सासतमसासते यावि, इति दिढेि न धारए ॥२॥ ७५६ एतेहिं दोहि ठाणेहिं, ववहारोण विज्जती ।
एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥३॥ ७५७ समुच्छिन्जिहिति सत्यारो, सव्वे पाणा अणेलिसा ।
गंठीगा व भविस्संति, सासयं ति च णो वदे ॥४॥
७५८ एएहिं दोहि ठाणेहि, ववहारोण विज्जई ।
एएहिं दोहि ठाणेहि, अणायारं तु जाणई ॥५॥
७५९ जे केति खुड्डुगा पाणा, अदुवा संति महालया।
सरिसं तेहिं वेरं ति, असरिसं ति य णो वदे ॥६॥
सारसता
७६० एतेहिं दोहि ठाणेहिं, ववहारोण विज्जती ।
एतेहिं दोहि ठाणेहि, अणायारं तु जाणए ॥७॥ ७६१ अहाकडाई भुंजंति, अण्णमण्णे सकम्मुणा ।
उवलित्ते ति जाणेज्जा, अणुवलित्ते ति वा पुणो ॥८॥ ७६२ एतेहिं दोहि ठाणेहि, ववहारोण विज्जती ।
एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥
122