________________
जे एते सण्णी वा असण्णी वा सव्वे ते मिच्छायारा निच्चं पसढविओवातचित्तदंडा, तं०-पाणातिवातेजाव मिच्छादसणसले । एवं खलु भगवता अक्खाते असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस-काय-वक्के, सुविणमवि अपासओपावे
य से कम्मे कज्जति । ७५३ चोदक :- से किं कुव्वं किं कारवं कहं संजयविरयपडिहय
पच्चक्खायपावकम्मे भवति? । आचार्य आह-तत्थ खलु भगवता छज्जीवणिकायाया हेऊ पण्णत्ता, तंजहा-पुढविकाइया जाव तसकाइया, से जहानामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिज्जमाणस्स वा जाव उद्दविज्जमाणस्स वा जावलोमुक्खणणमातमवि विहिंसक्कारंदुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा तालिज्जमाणावा जाव उद्दविज्जमाणा वा जाव लोमुक्खणणमातमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दवेयव्वा, एस धम्मे धुवे णितिए सासते समेच्च लोग खेत्तण्णेहिं पवेदिते । एवं से भिक्खू विरते पाणातिवातातो जाव मिच्छादसणसलातो । से भिक्खूणो दंतपक्खालणेणं दंते पक्खालेज्जा, नो अंजणं, णो वमणं, णो धूवणित्ति पि आइते । से भिक्खू अकिरिए अलूसए अकोहे अमाणेजाव अलोभे उवसंते परिनिव्वुडे। एस खलु भगवता अक्खाते संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिते यावि भवति त्ति बेमि ।
॥पच्चक्खाणकिरिया णाम चउत्थमज्झयणं समत्तं ॥
120