________________
काय-वक्के सुविणमविण पस्सति, पावे य से कम्मे कज्जति । जहा से वहए तस्स वा गाहावतिस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्त समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे भवति, एवामेव बाले सव्वेसि पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते
मिच्छासंठिते जाव चित्तदंडे भवइ । ७५० णो इणढे समढे-चोदकः । इह खलु बहवे पाणा जे इमेणं
सरीरसमुस्सएणं णो दिट्ठा वा नो सुया वा नाभिमता वा विण्णाया वा जेसिंणो पत्तेयं चित समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविओवातचित्तदंडे,
तं०-पाणातिवाए जाव मिच्छादसणसले । ७५१ आचार्य आह-तत्थ खलु भगवता दुवे दिटुंता पण्णत्ता,
तं०-सन्निदिटुंते य असण्णिदिटुंते य । (१) से किं तं सण्णिदिटुंते? सण्णिदिटुंते जे इमे सण्णिपंचिंदिया
पज्जतमा एतेसिं णं छज्जीवनिकाए पडुच्च तं०-पुढविकायं जाव तसकायं, से एगतिओ पुढविकाएण किच्चं करेति वि कारवेति वि, तस्सणं एवं भवति-एवं खलु अहं पुढविकाएणं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवति इमेण वा इमेण वा, से य तेणं पुढविकाएणं किच्चं करेइ वा कारवेइ वा, से य तातो पुढविकायातो असंजयअविरयअपडिहयपच्चक्खायपावकम्मे यावि भवति, एवं जाव तसकायातो ति भाणियव्वं, से एगतिओ छहिं जीवनिकाएहिं किच्चं करेति विकारवेति वि, तस्स णं एवं भवति-एवं खलु छर्हि जीवनिकाएहि किच्चं करेमि वि कारवेमि वि, णो चेव
116