________________
चउत्थं अज्झयणं 'पच्चक्खाण किरिया'
७४७ सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु
पच्चक्खाणकिरिया नामज्झयणे, तस्स णं अयमद्वे-आया अपच्चक्खाणी यावि भवति, आया अकिरियाकुसले यावि भवति, आया मिच्छासंठिए यावि भवति, आया एगंतदंडे यावि भवति, आया एगंतबाले यावि भवति, आया एगंतसुत्ते यावि भवति, आया अवियारमण-वयस-काय-वक्के यावि भवति, आया अप्पडिहय अपच्चक्खायपावकम्मे यावि भवति, एस खलु भगवता अक्खाते असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस
काय-वक्के सुविणमविण पस्सति, पावे से कम्मे कज्जति । ७४८ तत्थ चोदए पण्णवर्ग एवं वदासि-असंतएणं मणेणं पावएणं
असंतियाए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे नो कज्जति । कस्स णं तं हेउं? चोदग एवं ब्रवीति-अण्णयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जति, अण्णयरीए वतीए पावियाए वइवत्तिए पावे कम्मे कज्जति, अण्णयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कज्जइ । हणंतस्स समणक्खस्स सवियारमण-वयस-काय-वक्कस्स सुविणमवि पासओ एवंगुण-जातीयस्स पावे कम्मे कज्जति । पुणरवि चोदग एवं ब्रवीति-तत्थ णं जे ते एवमाहंसु 'असंतएणं मणेणंपावएणं असंतियाए वतीए पावियाए असंतएणंकाएणंपावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे कज्जति', जे ते एवमाहंसु मिच्छा ते एवमाहंसु ।
112