________________
७३७ अहावरं पुरक्खातं-णाणाविहाणं खहचरपंचिंदियतिरिक्ख
जोणियाणं, तंजहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरगा समाणा माउं गाउसिणं आहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणंखहचरपंचिंदियतिरिक्खजोणियाणंचम्मपक्खीणंजाव मक्खातं ।
७३८ अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया
नाणाविहसंभवा नाणाविहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाण तस-थावराण पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद्भृति, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, तेजीवा आहारेंति पुढविसरीरं जावसंतं, अवरे वियणंतेसिं तसथावरजोणियाणं अणुसूयाणं सरीरा नाणावण्णा जावमक्खातं । एवं दुरूवसंभवत्ताए । एवं खुरुदुगत्ताए । अहावरं पुरक्खायंइहेगइया सत्ता नाणाविह० जाव कम्म० खुरुदुगत्ताए वक्कमति ।
७३९ अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव
कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसुवा, तं सरीरगंवातसंसिद्धं वातसंगहितं वा वातपरिगतं उड्टुं वातेसु उड्ढभागी भवइ अहे वातेसु अहेभागी भवइ तिरियं वाएसु तिरियभागी भवइ, तंजहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, (ते जीवा आहारेंति) पुढविसरीरं जाव
104