________________
विउट्टंति, ते जीवा माउं ओयं पिउं सुक्कं एवं जहा मणुस्साणं जाव इत्थिं पेगता जणयंति पुरिसं पिनपुंसगं पि, ते जीवा डहरा समाणा मातुं खीरं सप्पि आहारेंति अणुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे
पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेवि य णं तेसिं णाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नाणावण्णा जावमक्खायं ।
,
७३५ अहावरं पुरक्खायं-नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा - अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिस० जाव एत्थ णं मेहुण० एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जयंति से अंडे उब्भिज्जमाणे इत्थिं पेगता जणयंति पुरिसं पिनपुंसगं पि, ते जीवा डहरा समाणा वाउकायमाहारेति अणुपुव्वेणं वुड्ढा वणस्सतिकायं तस - थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेवि य णं तेसि णाणाविहाणं उरपरिसप्पथलचरतिरिक्खपंचिंदिय० अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खातं ।
७३६ अहावरं पुरक्खायं - नाणाविहाणं भुयपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा- गोहाणं नउलाणं सेहाणं सरडाणं सलाणं सरथाणं खोराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगसाणं पयलाइयाणं विरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं चणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे विय सिं नाणाविहाणं भुयपरिसप्पपंचिदियथलयरतिरक्खाणं तं० गोहाणं जाव मक्खातं ।
102