________________
पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउब्विया, ते जीवा कम्मोववण्णगा भवंतीति मक्खायं ।
७२४ (१) अहावरं पुरक्खायं-इहेगइया सत्तारुक्खजोणियारुक्खसंभवा
रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएहि रुक्खेहि अज्झोरुहित्ताते विउटुंति, ते जीवा तेर्सि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं
अज्झोरुहाणं सरीराणाणावण्णा जाव मक्खायं । (२) अहावरं पुरक्खायं-इहेगतिया सत्ता अज्झोरुहजोणिया
अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएसु अज्झोरुहेसु अज्झोरुहत्ताए विउटुंति, तेजीवा तेसिंरुक्खजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि यणं तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं-इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु अज्झोरुहित्ताए विउद॒ति, ते जीवा तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति, (तेजीवा आहारेंति) पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेर्सि अज्झोरुहजोणियाणं (अज्झोरुहाणं) सरीरा
नाणावण्णा जाव मक्खायं । (४) । अहावरं पुरक्खायं-इहेगइया सता अज्झोरुहजोणिया
अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा
92