________________
२९७. एवं भयं ण सेयाए, इति से अप्पगं निरुंभित्ता ।
इथं णोप भिक्खू, णो सयपाणिणा णिलिज्जेज्जा ॥ २० ॥
२९८. सुविसुद्धलेस्से मेधावी, परकिरियं च वज्जते णाणी । मणसा वयसा कायेणं, सव्वफाससहे अणगारे ॥ २१ ॥
२९९. इच्चेवमाहु से वीरे, धूतरए धूयमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वज्जासि ॥ २२ ॥ त्ति बेमि ।
॥ इत्थीपरिण्णा सम्मत्ता चउत्थमज्झयणं ॥
182
78