________________
२६४. सुद्धं रवति परिसाए, अह रहस्सम्मि दुक्कडं करेति । जाणंति य णं तहावेदा, माइले महासढे ऽयं ति ॥ १८ ॥
२६५. सय दुक्कडं च न वयइ, आइट्ठो वि पकत्थती बाले । वेयाणवी मा कासी, चोइज्जतो गिलाइ से भुज्जो ॥१९॥
२६६. उसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेतण्णा । पण्णासमन्निता वेगे, णारीण वसं उवकसंति ॥ २० ॥
२६७. अवि हत्थ - पादछेदाए, अदुवा वद्धमंस उक्कंते ।
अवि तेयसाऽभितवणाइं, तच्छिय खारसिंचणाइं च ॥ २१ ॥
२६८. अदु कण्ण- णासियाछेज्जं, कंठच्छेदणं तितिक्खति । इति एत्थ पावसंतत्ता, न य बेंति पुणो न काहिं ति ॥ २२ ॥
२६९. सुतमेतमेवमेगेसिं, इत्थीवेदे वि हु सुअक्खायं ।
एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥ २३ ॥ २७०. अन्नं मणेण चिंतेंति, अन्नं वायाइ कम्मुणा अन्नं ।
तम्हाण सद्दहे भिक्खू, बहुमायाओ इत्थिओ णच्चा ॥ २४॥ २७१. जुवती समणं बूया उ, चित्तलंकारवत्थगाणि परिहेता । विरता चरिस्स हं लूहं, धम्ममाइक्ख णे भयंतारो ॥ २५ ॥ २७२. अदु साविया पवादेण, अहगं साधम्मिणी यं समणाणं । जतुकुंभे जहा उवज्जोती, संवासे विदू वि सीएज्जा ॥ २६ ॥
२७३. जतुकुंभे जोतिसुवगूढे, आसुऽभितत्ते णासमुपयाति । एवित्थियाहिं अणगारा, संवासेण णासमुवति ॥ २७ ॥
70