________________
२५५. अह तत्थ पुणो नमयंति, रहकारु व्व णेमि आणुपुव्वीए । बद्धे मिए व पासेणं, फंदंते विण मुच्चती ताहे ॥ ९ ॥
२५६ अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवेगमायाए, संवासो न कप्पती दविए ॥१० ॥ २५७ तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं णच्चा । ओए कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ॥ ११ ॥
२५८ जे एवं उंछं अणुगिद्धा, अण्णयरा हु ते कुसीलाणं । सुतवस्सिए वि से भिक्खू, णो विहरे सह णमित्यीसु ॥ १२ ॥ २५९ अवि धूयराहिं सुण्हाहिं, धातीहिं अदुव दासीहिं ।
महतीहिं वा कुमारीहिं, संथवं से णेव कुज्जा अणगारे ॥ १३ ॥ २६० अदु णातिणं व सुहिणं वा, अप्पियं दट्टु एगता होति । गिद्धा सत्ता कामेहिं, रक्खण-पोसणे मणुस्सोऽसि ॥ १४॥
२६१ समणं पि दद्रुदासीणं, तत्थ वि ताव एगे कुप्यति । अदुवा भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो होंति ॥ १५ ॥
२६२ कुव्वंति संथवं ताहिं पब्भट्ठा समाहिजोगेहिं ।
तम्हा समणा ण समेति, आतहिताय सण्णिसेज्जाओ ॥ १६ ॥
२६३ बहवे गिहाई अवहट्ट, मिस्सीभावं पत्थुता एगे । धुवमग्गमेव पवदंति, वायावीरियं कुसीलाणं ॥१७॥
889
68