________________
४.
चउत्थं अज्झयणं 'इत्थीपरिणा'
पढमो उद्देसओ
२४७. जे मातरं च पितरं च, विप्पजहाय पुव्वसंयोग ।
एगे सहिते चरिस्सामि, आरतमेहुणे विवित्तेसी ॥१॥ २४८. सुहुमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा ।
उवायं पि ताओ जाणिंसु, जह लिस्संति भिक्खुणो एगे ॥२॥ २४९. पासे भिसं निसीयंति, अभिक्खणं पोसवत्थ परिहिति ।
कायं अहे वि दंसेंति, बाहुमुद्ध? कक्खमणुवज्जे ॥३॥ २५०. सयणा-ऽऽसणेण जोगे(ग्गे)ण, इत्थीओ एगता निमंतेति ।
एताणि चेव से जाणे, पासाणि विरूवरूवाणि ॥४॥
२५१. नो तासु चक्खुसंधेज्जा, नो वि य साहसं समभिजाणे ।
नो सद्धियं पि विहरेज्जा, एवमप्या सुरक्खिओ होइ ॥५॥ २५२. आमंतिय ओसवियं वा, भिक्खं आतसा निमंतेति । ___एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥६॥ २५३. मणबंधणेहिं, णेगेहि, कलुणविणीयमुवगसित्ताणं ।
अदु मंजुलाइं भासंति, आणवयंति भिन्नकहाहिं ॥७॥
२५४. सीहं जहा व कुणिमेणं, णिन्भयमेगचरं पासेणं ।
एवित्थिया उ बंधंति, संवुडं एगतियमणगारं ॥८॥
66