________________
२१३. एवं तुब्भे सरागत्था अन्नमन्नमणुव्वसा । नट्ठसप्पहसब्भावा संसारस्स अपारगा ॥ १० ॥
२१४. अह ते परिभासेज्जा भिक्खू मोक्खविसारए । एवं तुब्भे पभासेंता दुपक्खं चेव सेवहा ॥११॥ २१५. तुम्भे भुंजह पाएसु गिलाणा अभिहडं ति य ।
तं च बीओदगं भोच्चा तमुद्देसादि जं कडं ॥ १२ ॥
२१६. लित्ता तिव्वाभितावेण उज्जया असमाहिया । नातिकंडुइतं सेयं अरुयस्सावरज्झती ॥१३॥ २१७. तत्तेण अणुसट्टा ते अपडिण्णेण जाणया ।
ण एस यिए मग्गे असमिक्खा वई किती ॥१४ ॥
२१८. एरिसा जावई एसा अग्गे वेणु व्व करिसिता । गिहिणं अभिहडं सेयं भुंजितुं न तु भिक्खुणं ॥ १५ ॥
२१९. धम्मपण्णवणा जा सा सारंभाण विसोहिया । न तु एताहिं दिट्ठीहिं पुव्वमासि पकप्पियं ॥ १६ ॥
२२०. सव्वाहिं अणुजुत्तीहिं अचयंता जवित्तए ।
ततो वायं णिराकिच्चा ते भुज्जो वि पगब्भिता ॥१७॥ २२१. रागदोसाभिभूतप्पा मिच्छत्तेण अभिहुता । अक्कोसे सरणं जंति टंकणा इव पव्वयं ॥ १८ ॥
२२२. बहुगुणप्पगप्पाइं कुज्जा अत्तसमाहिए । Pursuit or विरुज्झेज्जा तेण तं तं समायरे ॥ १९॥
56