SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तइओ उद्देसओ २०४. जहा संगामकालम्मि पिट्ठतो भीरु पेहति । वलयं गहणं नूमं को जाणेइ पराजयं ॥ १ ॥ २०५. मुहुत्ताणं मुहुत्तस्स मुहुत्तो होति तारिसी । पराजियाऽवसप्पामो इति भीरु उवेहति ॥ २ ॥ २०६. एवं तु समणा एगे अबलं नच्चाण अप्पगं । अणागतं मयं दिस्सा अवकप्पंतिमं सुयं ॥ ३ ॥ २०७ को जाणति विओवातं इत्थीओ उदगाओ वा । चोइज्जता पवक्खामो न णे अत्थि पकप्पितं ॥ ४ ॥ २०८. इच्चेवं पडिलेहंति वलाइ पडिलेहिणो । वितिगिंछसमावण्णा पंथाणं व अकोविया ॥ ५ ॥ २०९. जे उ संगामकालम्मि नाता सूरपुरंगमा । ण ते पिट्ठमुवेहति किं परं मरणं सिया ॥ ६ ॥ २१०. एवं समुट्ठिए भिक्खू वोसिज्जाऽगारबंधणं । आरंभं तिरियं कट्टु अत्तत्ताएं परिव्वए ॥७ ॥ २११. तमेगे परिभासंति भिक्खुयं साहुजीविणं । जे ते उ परिभासंति अंतए ते समाहिए ॥ ८ ॥ २१२. संबद्धसमकप्पा हु अन्नमन्नेसु मुच्छिता । पिंडवायं गिलाणस्स जं सारेह दलाह य ॥ ९ ॥ 54
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy