________________
तइओ उद्देसओ
२०४. जहा संगामकालम्मि पिट्ठतो भीरु पेहति । वलयं गहणं नूमं को जाणेइ पराजयं ॥ १ ॥
२०५. मुहुत्ताणं मुहुत्तस्स मुहुत्तो होति तारिसी । पराजियाऽवसप्पामो इति भीरु उवेहति ॥ २ ॥
२०६. एवं तु समणा एगे अबलं नच्चाण अप्पगं । अणागतं मयं दिस्सा अवकप्पंतिमं सुयं ॥ ३ ॥
२०७ को जाणति विओवातं इत्थीओ उदगाओ वा । चोइज्जता पवक्खामो न णे अत्थि पकप्पितं ॥ ४ ॥
२०८. इच्चेवं पडिलेहंति वलाइ पडिलेहिणो ।
वितिगिंछसमावण्णा पंथाणं व अकोविया ॥ ५ ॥
२०९. जे उ संगामकालम्मि नाता सूरपुरंगमा । ण ते पिट्ठमुवेहति किं परं मरणं सिया ॥ ६ ॥ २१०. एवं समुट्ठिए भिक्खू वोसिज्जाऽगारबंधणं । आरंभं तिरियं कट्टु अत्तत्ताएं परिव्वए ॥७ ॥ २११. तमेगे परिभासंति भिक्खुयं साहुजीविणं । जे ते उ परिभासंति अंतए ते समाहिए ॥ ८ ॥
२१२. संबद्धसमकप्पा हु अन्नमन्नेसु मुच्छिता । पिंडवायं गिलाणस्स जं सारेह दलाह य ॥ ९ ॥
54