________________
१९१. जहा रुक्खं वणे जायं मालुया पडिबंधति ।
एवं णं पडिबंधंति णातओ असमाहिणा ॥१०॥ १९२. विबद्धो णातिसंगेहिं हत्थी वा वि नवग्गहे ।
पिटुतो परिसप्पंति सूतीगो व्व अदूरगा ॥११॥
१९३. एते संगा मणुस्साणं पाताला व अतारिमा ।
कीवा जत्थ य कीसंति नातिसंगेहि मुच्छिता ॥१२॥ १९४. तं च भिक्खू परिण्णाय सव्वे संगा महासवा ।
जीवितं नाहिकंखेज्जा सोच्चा धम्ममणुत्तरं ॥१३॥ १९५. अहिमे संति आवट्टा कासवेण पवेदिता ।
बुद्धा जत्थावसप्पंति सीयंति अबुहा जहि ॥१४॥ १९६. रायाणो रायमच्चा य माहणा अदुव खत्तिया ।
निमंतयंति भोगेहिं भिक्खुयं साहुजीविणं ॥१५॥ १९७. हत्थऽस्स-रह-जाणेहि विहारगमणेहि य ।
भुंज भोगे इमे सग्धे महरिसी पूजयामु तं ॥१६॥ १९८. वत्थगंधमलंकारं इत्थीओ सयणाणि य ।
भुंजाहिमाइं भोगाइं आउसो पूजयामु तं ॥१७॥
१९९. जो तुमे नियमो चिण्णो भिक्खुभावम्मि सुव्वता ।
अंगारमावसंतस्स सव्वो संविज्जए तहा ॥१८॥
२००. चिरं दूइज्जमाणस्स दोसो दाणि कुतो तव ।
इच्चेवणं निमंति नीवारेण व सूयरं ॥१९॥
50