________________
१६१. इणमेव खणं वियाणिया, जो सुलभं बोहिं च आहितं । एवं सहिएऽ हिपासए, आह जिणे इणमेव सेसगा ॥ १९ ॥
१६२. अभविसु पुरा वि भिक्खवो, आएसा वि भविसु सुव्वता । एताई गुणाई आहुते, कासवस्स अणुधम्मचारिणो ॥ २० ॥
१६३. तिविहेण वि पाणि मा हणे, आयहिते अणियाण संवुडे । एवं सिद्धा अणंतगा, संपति जे य अणागयाऽवरे ॥ २१ ॥
१६४. एवं सेउदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे अरहा णायपुत्ते भगवं वेसालीए वियाहिए ॥ २२ ॥ त्ति
इति कम्मवियालमुत्तमं जिणवरेण सुदेसियं सया । जे आचरंति आहियं खवितरया वइहिंति ते सिवं गतिं ॥ २३ ॥
ति बेमि ।
॥ ततिओ उद्देसओ | बितियं वेतालीयं सम्मत्तं ॥
42