________________
८५. एतं खु णाणिणो सारं जं न हिंसति किंचणं । अहिंसासमयं चेव इत्तावंतं विजाणिया ॥ १० ॥
८६. वुसिए य विगयगेही य आयाणं सारक्खए । चरिया - ऽऽसण- सेज्जासु भत्तपाणे य अंतसो ॥ ११ ॥
८७. एतेहिं तिहिं ठाणेहिं संजते सततं मुणी । उक्कसं जलणं णूमं मज्झत्थं च विगिंचए ॥१२॥
८८. समिते उ सदा साहू पंचसंवरसंवुडे ।
सितेहिं असिते भिक्खू आमोक्खाए परिव्वज्जासि ॥ १३ ॥ त्ति बेमि ।
॥ पढमं अज्झयणं सम्मत्तं ॥
22