________________
५७४ अरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ॥ १८ ॥
५७५. सयं समेच्चा अदुवा वि सोच्चा, भासेज्ज धम्मं हितदं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ ५७६. केसिंचि तक्काइ अबुज्झ भावं, खुडुं पि गच्छेज्ज असद्दहाणे । आयुस्स कालातियारं वघातं, लद्धाणुमाणे य परेसु अट्ठे ॥२०॥
५७७. कम्मं च छंदं च विविंच धीरे, विणएज्ज उ सव्वतो आयभावं । रूवेहिं लुप्पंति भयावहेहिं, विज्जं गहाय तसथावरेहिं ॥२१॥
५७८. न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो कहेज्जा । सव्वे अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ॥ २२ ॥
५७९. आहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाभिकंखी, परिव्वज्जा वलयाविमुक्के ॥२३॥
॥ आहत्तहितं सम्मत्तं । त्रयोदशमध्ययनम् ॥
148