________________
५२६. जहा आसाविणि नावं, जातिअंधे दुरूहिया । इच्छती पारमागंतुं, अंतरा य विसीयती ॥ ३० ॥
५२७. एवं तु समणा एगे, मिच्छद्दिठ्ठी अणारिया |
सोयं कसिणमावण्णा, आगंतारो महब्भयं ॥ ३१ ॥
५२८. इमं च धम्ममादाय, कासवेण पवेदितं ।
तरे सोयं महाघोरं, अत्तत्ताए परिव्व ॥ ३२ ॥
५२९. विरते गामधम्मेहिं, जे केइ जगती जगा ।
तेसिं अत्तुवमायाए, थामं कुव्वं परिव्व ॥ ३३ ॥
५३०. अतिमाणं च मायं च तं परिण्णाय पंडिते । सव्वमेयं निराकिच्चा, निव्वाणं संधए मुणी ॥ ३४ ॥
५३१. संधते साहुधम्मं च, पावं धम्मं णिराकरे ।
उवधाणवीरिए भिक्खू, कोहं माणं न पत्थए ॥३५॥
५३२. जे य बुद्धा अतिक्कंता, जे य बुद्धा अणागता । संति तेसिं पतिद्वाणं, भूयाणं जगती जहा ॥ ३६ ॥
५३३. अह णं वतमावण्णं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेज्जा, वातेणेव महागिरी ॥ ३७ ॥
५३४. संवुडे से महापण्णे, धीरे दत्तेसणं चरे ।
निव्वुडे कालमाकंखी, एवं केवलिणो मयं ॥ ३८ ॥ति बेमि ।
॥ मग्गो समत्तो एकादशमध्यमनम् ॥
136