________________
४८९. पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं । जायस्स बालस्स पकुव्व देहं पवडती वेरमसंजतस्स ॥ १७ ॥
,
४९०. आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे । अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर व्व ॥ १८ ॥
४९१. जहाहि वित्तं पसवो य सव्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एड़ मोहं, अन्ने जणा तं सि हरंति वित्तं ॥ १९ ॥ ४९२. सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा ।
एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ॥ २० ॥
४९३. संबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा । हिंसप्पसूताइं दुहाई मंता, वेराणुबंधीणि महत्भयाणि ॥ २१ ॥ ४९४. मुसं न बूया मुणि अत्तगामी, णिव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥ २२ ॥
४९५. सुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । घितिमं विमुक्के ण य पूयणट्ठी, न सिलोयकामी य परिव्वज्जा ॥ २३ ॥
४९६. निक्खम्म गेहाउ निरावकखी, कायं विओसज्ज नियाणछिण्णे । नो जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक् ॥ २४ ॥ बेमि ।
॥ समाही सम्मत्ता । दशममध्ययनं समाप्तम् ॥
128