SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ४८९. पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं । जायस्स बालस्स पकुव्व देहं पवडती वेरमसंजतस्स ॥ १७ ॥ , ४९०. आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे । अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर व्व ॥ १८ ॥ ४९१. जहाहि वित्तं पसवो य सव्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एड़ मोहं, अन्ने जणा तं सि हरंति वित्तं ॥ १९ ॥ ४९२. सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ॥ २० ॥ ४९३. संबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा । हिंसप्पसूताइं दुहाई मंता, वेराणुबंधीणि महत्भयाणि ॥ २१ ॥ ४९४. मुसं न बूया मुणि अत्तगामी, णिव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥ २२ ॥ ४९५. सुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । घितिमं विमुक्के ण य पूयणट्ठी, न सिलोयकामी य परिव्वज्जा ॥ २३ ॥ ४९६. निक्खम्म गेहाउ निरावकखी, कायं विओसज्ज नियाणछिण्णे । नो जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक् ॥ २४ ॥ बेमि । ॥ समाही सम्मत्ता । दशममध्ययनं समाप्तम् ॥ 128
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy