________________
४८१. वेराणुगिद्धे णिचयं करेति, इतो चुते से दुहमट्ठदुग्गं । तम्हा तु मेधावि समिक्ख धम्मं, चरे मुणी सव्वतो विमुक्के ॥ ९ ॥
४८२. आयं न कुज्जा इह जीवितट्ठी, असज्जमाणो य परिव्वज्जा । णिसम्मभासी य विणीय गिद्धि, हिंसण्णितं वा ण कहं करेज्जा ॥ १० ॥
४८३. आहाकडं वाण णिकामएज्जा, णिकामयंते या संथवेज्जा । धुणे उरालं अणुवेहमाणे, चेच्चाण सोयं अणपेक्खमाणे ॥११॥
४८४. एगत्तमेव अभिपत्थएज्जा, एवं पमोक्खी ण मुसं ति पास । एसप्पमोक्खो अमुसे वरे वी अकोहणे सच्चरते तवस्सी ॥ १२ ॥
४८५. इत्थीसु या आरत मेहुणा उ, परिग्गहं चेव अकुव्वमाणे । उच्चावएसु विसएसु ताई, णिस्संसयं भिक्खू समाहिपत्ते ॥ १३ ॥
४८६. अरतिं रतिं च अभिभूय भिक्खु, तणाइफासं तह सीतफासं । उन्हं च दंसं च हियासएज्जा, सुब्भिं च दुब्भिं च तितिक्खएज्जा ॥ १४ ॥
४८७. गुत्तो वईए य समाहिपत्ते, लेसं समाहट्टु परिव्वज्जा । गिहं न छाए ण वि छावएज्जा, संमिस्सभावं पजहे पयासु ॥ १५ ॥
४८८. जे केइ लोगंसि उ अकिरियाया, अण्णेण पुट्ठा धुतमादिसंति । आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ॥ १६ ॥
126