________________
१०. दसमं अज्झयणं 'समाही'
४७३. आघं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिण्णे भिक्खु तु समाहिपत्ते, अणियाणभूतेसु परिव्वज्जः ॥ १ ॥
४७४. उड्ढढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पाएहि य संजमेत्ता, अदिण्णमन्नेसु य नो गहेज्जा ॥ २ ॥
४७५. सुअक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ॥३॥
४७६. सव्विंदियऽभिनिव्वुडे पयासु, चरे मुणी सव्वतो विष्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥४॥ ४७७. एतेसु बाले य पकुव्वमाणे, आवट्टती कम्मसु पावसु ।
अतिवाततो कीरति पावकम्मं, निउंजमाणे उ करेति कम्मं ॥५॥ ४७८. आदीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु ।
बुद्धे समाहीय रते विवेगे, पाणातिपाता विरते ठितप्पा ॥ ६ ॥
४७९. सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ नो करेज्जा । उट्ठाय दीणे तु पुणो विसणे, संपूयणं चेव सिलोयकामी ॥७॥
४८० आहाकडं चेव निकाममीणे, निकामसारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ॥८ ॥
124