________________
४६६. अणुस्सुओ उरालेसु, जयमाणो परिव्वए ।
चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासते ॥३०॥ ४६७. हम्ममाणो न कुप्पेज्जा, वुच्चमाणो न संजले ।
सुमणो अहियासेज्जा, ण य कोलाहलं करे ॥३१॥ ४६८. लद्धे कामे ण पत्थेज्जा, विवेगे एसमाहिए।
आरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥३२॥ ४६९. सुस्सूसमाणो उवासेज्जा, सुप्पण्णं सुतवस्सियं ।
वीराजे अत्तपण्णेसी, धितिमंता जितिंदिया ॥३३॥
४७०. गिहे दीवमपस्संता, पुरिसादाणिया नरा ।
ते वीरा बंधणुम्मुक्का, नावकंखंति जीवितं ॥३४॥ ४७१. अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते ।
सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥३५॥ ४७२. अतिमाणं च मायं च, तं परिण्णाय पंडिते ।
गारवाणि य सव्वाणि, निव्वाणं संघए मुणि ॥३६॥त्ति बेमि ॥
॥धम्मो सम्पत्तो । नवममध्ययनं समाप्तम् ॥
122