________________
४५६. परमत्ते अन्नपाणं च, ण भुंजेज्ज कयाइ वि ।
परवत्थमचेलो वि, तं विज्जं परिजाणिया ॥२१॥
४५७. आसंदी पलियंके य, णिसिज्जं च गिहतरे ।
संपुच्छणं च, सरणं च तं विज्जं परिजाणिया ॥२१॥
४५८. जसं कित्तिं सिलोगं च, जा य वंदणपूयणा ।
सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ॥२२॥
४५९. जेणेहं णिव्वहे भिक्खू, अन्न-पाणं तहाविहं ।
अणुप्पदाणमन्नेसि, तं विज्जं परिजाणिया ॥२३॥ ४६०. एवं उदाहु निग्गंथे, महावीरे महामुणी ।
अणंतणाणदंसी से, धम्मं देसितवं सुतं ॥२४॥ ४६१. भासमाणो न भासेज्जा, णेय वंफेज्ज मम्मयं ।
मातिट्ठाणं विवज्जेज्जा, अणुविति वियागरे ॥२५॥ ४६२. तत्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती ।
जं छन्नं तं न वत्तव्वं, एसा आणा नियंठिया ॥२६॥ ४६३. होलावायं सहीवायं, गोतावायं च नो वदे।
तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तए ॥२७॥ ४६४. अकुसीले सया भिक्खू, णो य संसग्गिय भए ।
सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्ज ते विदू ॥२८॥ ४६५. णण्णस्थ अंतराएणं, परगेहे ण णिसीयए ।
गामकुमारियं किडं, नातिवेलं हसे मुणी ॥२९॥
120