________________
४४६. मुसावायं बहिद्धं च, उग्गहं च अजाइयं ।
सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया ॥१०॥
४४७ पलिउंचणं च भयणं च, थंडिलुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया ॥ ११ ॥
४४८. धोयणं रयणं चेव, वत्थीकम्म विरेयणं ।
वमणंजण पलिमंथं, तं विज्जं परिजाणिया ॥ १२ ॥
४४९. गंध मल्ल सिणाणं च, दंतपक्खालणं तहा ।
परिग्गहित्थि कम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ ४५०. उद्देसियं कीतगडं, पामिच्चं चेव आहडं ।
पूर्ति अणेसणिज्जं च तं विज्जं परिजाणिया ॥१४॥
४५१. आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं ।
उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ॥ १५ ॥
४५२. संपसारी कयकिरिओ, पसिणायतणाणि य । सागारियपिंडं च तं विज्जं परिजाणिया ॥ १६ ॥ ४५३. अट्ठापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्पं विवादं च तं विज्जं परिजाणिया ॥ १७ ॥
४५४. पाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ॥ १८ ॥
४५५. उच्चारं पासवणं, हरितेसु ण करे मुणी । वियडेण वा वि साहट्टु, णायमेज्ज कयाइ वि ॥१९॥
118