SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ .....८. अट्ठमं अज्झयणं 'वीरियं' ४११. दुहा चेयं सुयक्खायं, वीरियं ति पवुच्चति । किं नु वीरस्स वीरतं, केण वीरो त्ति वुच्चति ॥१॥ ४१२. कम्ममेगे पवेदेति, अकम्मं वा वि सुव्वता । ___ एतेहिं दोहिं ठाणेहिं, जेहिं दिस्संति मच्चिया ॥२॥ ४१३. पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा विं, बालं पंडितमेव वा ॥३॥ ४१४. सत्यमेगे सुसिक्खंति, अतिवायाय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो ॥४॥ ४१५. माइणो कट्ट मायाओ, कामभोगे समारभे । हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ॥५॥ ४१६. मणसा वयसा चेव, कायसा चेव अंतसो । आरतो परतो यावि, दहा वि य असंजता ॥६॥ ४१७. वेराइं कुव्वती वेरी, ततो वेरेहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ ४१८. संपरागं णियच्छंति, अत्तदुक्कडकारिणो । रोग-दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥८॥ ४१९. एतं सकम्मविरियं, बालाणं तु पवेदितं । एत्तो अकम्मविरियं पंडियाणं सुणेह मे ॥९॥ 110
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy