________________
.....८. अट्ठमं अज्झयणं 'वीरियं'
४११. दुहा चेयं सुयक्खायं, वीरियं ति पवुच्चति ।
किं नु वीरस्स वीरतं, केण वीरो त्ति वुच्चति ॥१॥ ४१२. कम्ममेगे पवेदेति, अकम्मं वा वि सुव्वता ।
___ एतेहिं दोहिं ठाणेहिं, जेहिं दिस्संति मच्चिया ॥२॥
४१३. पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं ।
तब्भावादेसतो वा विं, बालं पंडितमेव वा ॥३॥ ४१४. सत्यमेगे सुसिक्खंति, अतिवायाय पाणिणं ।
एगे मंते अहिज्जंति, पाणभूयविहेडिणो ॥४॥ ४१५. माइणो कट्ट मायाओ, कामभोगे समारभे ।
हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ॥५॥ ४१६. मणसा वयसा चेव, कायसा चेव अंतसो ।
आरतो परतो यावि, दहा वि य असंजता ॥६॥ ४१७. वेराइं कुव्वती वेरी, ततो वेरेहिं रज्जती ।
पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥
४१८. संपरागं णियच्छंति, अत्तदुक्कडकारिणो ।
रोग-दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥८॥ ४१९. एतं सकम्मविरियं, बालाणं तु पवेदितं ।
एत्तो अकम्मविरियं पंडियाणं सुणेह मे ॥९॥
110