________________
३७७. कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा ।
एताणि वंता अरहा महेसी, ण कुव्वति पावं ण कारवेती ॥२६॥
३७८. किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं।
से सव्ववायं इति वेयइत्ता, उवहिते संजम दीहरायं ॥२७॥
३७९. से वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्टयाए ।
लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सव्ववारं ॥२८॥
३८०. सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपओवसुद्धं । तं सद्दहंता य जणा अणाऊ, इंदा व देवाहिव
आगमिस्संति ॥२९ ॥ त्ति बेमि ।
॥महावीस्थवो सम्मत्तो । षष्ठमध्ययनं समाप्तम् ॥
100