________________
३४४. संबाहिया दुक्कडिणो थणंति, अहो य रातो परितप्पमाणा।
एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥१८॥ ३४५. भंजंति णं पुवमरी सरोसं, समुग्गरे ते मुसले गहेतुं ।
ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥१९॥
३४६. अणासिता नाम महासियाला, पगम्भिणो तत्थ सयायकोवा ।
खज्जति तत्था बहुकूरकम्मा, अदूरया संकलियाहिं बद्धा ॥२०॥
३४७. सदाजला नाम नदी भिदुग्गा, पविज्जला लोहविलीणतत्ता ।
जंसी भिदुग्गंसि पवज्जमाणा, एगाइयाऽणुक्कमणं करेंति ॥२१॥ ३४८. एयाई फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं ।
ण हम्ममाणस्स तु होति ताणं, एगो सयं पच्चणुहोति दुक्खं ॥२२॥
३४९. जं जारिसं पुव्वमकासि कम्म, तहेव आगच्छति संपराए ।
एगंतदुक्खं भवमज्जिणित्ता, वेदेति दुक्खी तमणंतदुक्खं ॥२३॥ ३५०. एताणि सोच्चा णरगाणि धीरे, न हिंसते कंचण सव्वलोए ।
एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोगस्स वसं न गच्छे ॥२४॥ ३५१. एवं तिरिक्खे मणुयामरेसुं, चतुरंतऽणंतं तदणुविवागं ।
स सव्वमेयं इति वेदयित्ता, कंखेज्ज कालं धुवमाचरंतो ॥२५॥
त्ति बेमि ।
॥नरगविभत्ती सम्मत्ता ॥