________________
चन्द्रराजचरित्रम् प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म
समाप्ते सर्वविवाहशुभकार्ये पद्मशेखरः स्वनगरं प्रत्याययौ । इति दम्पत्योः कालः सुखेन व्यत्येतुं लग्नञ्चोभयोः प्रेम प्रतिदिनं वर्धमानमेवासीत् । एतेन वीरमत्या मनसि सपत्नीं प्रति द्वेषानलो जज्वाल । चन्द्रावती तु सरलस्वभावाऽतः सा वीरमतीं स्वभगिनीमिव मन्यते स्म । स्वामिनः सुखसम्बन्धे च सदैव तत्पराऽऽसीदतो राजापि सद्गुणवत्या तयैवात्मानं धन्यं मन्यते स्म ।
-
यतः
क्रोधे दासी रतौ वेश्या, भोजने जननीसमा । आपत्तौ मन्त्रदात्री च सा भार्या भुवि दुर्लभा
॥११॥
इत्थं तस्या जीवनं सुखेन गन्तुं लग्नं परं वीरमत्याः सर्वं चेष्टितं विपरीतमेवासीत् । सा चोभाभ्यां मनसा क्रुध्यति स्म । तस्मिन्नेव समये चन्द्रावत्या गर्भे पुण्यवतः कस्यचिज्जीवस्यागमनं बभूव । तद्रात्रावेव सा स्वप्ने चन्द्रं ददर्श स्वप्रश्चायं सर्वथा शुभसूचकोऽभूत्, ततोऽवगते राजनि स परं मुमुदे । पूर्णे च गर्भसमये योग्यकाले सा पुत्ररत्नं सुषुवे । तेन चाखिलेऽपि नगरे महानन्दकल्लोल उच्छ्रयते स्म । नगरे प्रतिगृहे मङ्गलाचरणं जातम्, राजा च दीनजनेभ्यः प्रभूतं दानं पशुभ्यो घासादिकमाश्रितेभ्यो मित्रेभ्यवोपायनं सज्जनेभ्यः सत्कारप्रदानमेवं सर्वानपि नागरिकान यथायोग्यं सन्तोषयामास । द्वादशे दिने सर्वेषां सभ्यानां समक्षे राज्ञ्याः स्वप्ने चन्द्रदर्शनादस्य बालस्य 'चन्द्रकुमार' इति नाम चकार । पित्रोः प्रयत्नेन शुक्लपक्षस्य चन्द्रमिव तं कुलदीपकं चन्द्रकुमारं सुखेनैधमानं सर्वे दृष्ट्वा मुमुदिरे ।
।। ११ ।।