SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ --- श्रीवर्धमानसूरिविरचितं [स. २. ७०-८१] झम्पामहमदा नाम शृण्वन्मा मेति भाषितम् ॥ ७० ॥ पातसंवेगसंजातमहावातधुतस्ततः।। मूर्छामहं महीदेशसदेशगमनो ऽगमम् ॥ ७१ ॥ अथोन्मीलितहक्तस्य शैलस्यैवोपरि स्थितम् । अपश्यमहमात्मानं मुनिमेकं च कंचन ॥ ७२ ॥ किं स्वप्नः किं मतिभ्रान्तिरसाविति वितर्किणम् । विस्मयस्थमथोषाच स मामसमवाग्मुनिः ॥ ७३ ॥ मया मुहुनिषिद्धो ऽपि मर्तु धावसि किं मुधा । दुःखानां कौषधं मृत्युरात्मनः सहचारिणाम् ॥७४॥ इत्युक्त्वा मयि मीमांसासंमुखे स मुनीश्वरः । विगलन्मन्मनःशोकं श्लोकं जल्पन्खमुद्यया ॥ ७५ ॥ ततः क्षणं तनूकान्तिपुनरुक्तारुणोदये । गते तस्मिनश्यत्वमहमित्थमचिन्तयम् ॥ ७६ ॥ नूनं को ऽप्येष संसारतारणवारणो मुनिः। रात्रावत्राचले कायोत्सर्ग मत्सुकृतैर्ददौ ॥ ७७ ॥ अनेनैव दयादृण पतन्नद्रेरहं धृतः। कृतश्च श्लोकदानेन सदानेन सुनितः ॥७८ ॥ इति ध्यात्वा धरां नत्वा मुनेस्तस्य क्रमान्तिाम् । तच्छोकध्यानपीयूषपानच्छिन्नखिदाभरः ॥ ७९ ॥ सुप्तेष्वेव मनुष्येषु स्वेषु शेषे निशाक्षणे। मन्देतरतरैराशु पदैः सदनमासदम् ॥ ८० ॥ युग्मम् ॥ मुनीन्द्रालोकन श्लोकलाभौ मनसि भावयन् । अजीगणं गुणायाहं विपदं सम्पदः पदे ॥ ८१ ॥ मां क्षीणाशेषलक्ष्मीकं मत्वा दाक्षिण्यदीक्षितैः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy