SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४४४ श्रीवर्धमानमूरिविरचितं [स.४. १०९१-११०१] किं नाथ पूर्वमप्येतत्केनापि विदधे तपः। त्वया ज्ञानवतात्रैवं दर्शितं यन्निदर्शनम् ॥ १०९१ ॥ इति दुर्गन्धया पृष्टो मुनीन्दुः पापतापहृत् । ववर्ष वाक्सुधां बोधिबीजदुर्भिक्षभेदिनीम् ॥१०९२ ॥ ॥ युग्मम् ॥ विषये शकटालाख्ये भरतस्यास्य भूषणे । अस्ति चापलाखन्नश्रीशय्या सिंहपुरं पुरम् ॥ १०९३ ॥ तत्र चित्रतनूवन्धो नानामणिगणैरिव ।। रराज राजमुकुटः सिंहसेन इति श्रुतः ॥ १०९४ ॥ तत्प्रिया धूतकनकप्रभाभूत्कनकप्रभा । यन्मुखं लाञ्छनोद्वेगत्यक्तेन्दुः श्रीरशिश्रियत् ॥ १०९५ ॥ सुतो ऽभूचारुरूपो ऽपि तयोर्दुर्गन्धदेहवान् । अतो दुर्गन्ध इत्येव पृथ्व्यां तन्नाम पप्रथे ॥ १०९६ ॥ न राज्यदानलोभे ऽपि तं भेजे भामिनीजनः । वालव्यजनवाते ऽपि नामुश्चन्मक्षिकाश्च तम् ॥ १०९७ ॥ आस्यसंचारितश्चासैः गुप्ततूलाप्तनासिकैः । क्रमागतैरपि स्वान्तबलात्सो ऽसेवि सेवकैः ॥ १०९८ ॥ इति मातृपितृक्लेशोत्कटकष्टोर्मिपातिनि । तस्मिन्मृत्युमपि श्लाघमाने भूजानिजन्मनि ॥ १०९९ ॥ हौत्सुक्यभृतो भूरिभूषाभासुरदिग्मुखाः। चेरुगंगनपद्यासु विद्याधरसुरासुराः ॥११००॥ युग्मम् ।। षष्ठं जिनेन्द्रं पद्माभं श्रीपद्मप्रभमागतम् । तेभ्यो मत्वा ययौ नन्तुं स सुतादियुतो नृपः ॥११०१॥ राजा समवमृत्यां स प्रविश्य विधिवत्ततः।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy