________________
[ स.४. १०७९-१०९०] वासुपूज्यचरितम्
हहा भीतास्मि भीतास्मि स्वामिन्मां कर्षे दुःखतः । न व्यथासु पुनस्तासु यथा यामि तथा कुरु ।। १०७९ ॥ ततः कृपाब्जिनीकेलिनवहेलिर्महामुनिः । तमः समुदयच्छेदकलां कलयति स्म गाम् ।। १०८० ॥ वासरे रोहिणीनाम्ना नक्षत्रेण पवित्रिते ।
उपवासस्त्वया कार्यः सप्तवर्षी निरन्तरम् || १०८१ ॥ बतादस्मादशोकस्य राज्ञस्त्वं रोहिणी प्रिया । शचीपतेरिव शची भविष्यसि भवान्तरे ।। १०८२ ॥ चिरमप्राप्तशोकै भुक्ता भोगान्प्रियान्विता । सिद्धिं यास्यसि विहरद्वासुपूज्यांहिसेवया ॥ १०८३ ॥ अशोकराोहिणीयुक्तामशोकतरुसंश्रयाम् । ततः श्रीवासुपूज्यस्य कारयेर्मूर्तिमद्भुताम् ।। १०८४ ॥ तत्पुरस्तस्य तपसः कार्य उद्यापनोत्सवः । तत्राभयप्रदानस्योद्घोषो ऽवश्यं विधीयते ।। १०८५ ॥ स्नात्रं श्री वासुपूज्यस्य चर्चा सुरभिवस्तुभिः । पूजा मौक्तिककल्याणमाणिक्य कुसुमांशुकैः || १०८६ ॥ तत्पुरः प्राज्यपक्कान्नफलतन्दुलढोकनम् । क्रियते रासकैर्नृत्यैः संगीतैश्च प्रभावना ।। १०८७ ॥ साधर्मिकाणां वात्सल्यमशनांशुकभूषणैः । दीने ऽनुकम्पया दानं कारागाराहिमोचनम् ।। १०८८ ॥ चैत्यनिर्मापणं शक्त्या दानं पात्रेषु भक्तितः ।
लेखनं पुस्तकानां च विधेयं विधिना तदा ।। १०८९ ॥ इदं विदधती वत्से विकाशिसुकृतक्रमा |
यसे दुःखबन्धेन सुगन्धो नृपतिर्यथा ।। १०९० ॥
४४३