SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ [ स.४. १०७९-१०९०] वासुपूज्यचरितम् हहा भीतास्मि भीतास्मि स्वामिन्मां कर्षे दुःखतः । न व्यथासु पुनस्तासु यथा यामि तथा कुरु ।। १०७९ ॥ ततः कृपाब्जिनीकेलिनवहेलिर्महामुनिः । तमः समुदयच्छेदकलां कलयति स्म गाम् ।। १०८० ॥ वासरे रोहिणीनाम्ना नक्षत्रेण पवित्रिते । उपवासस्त्वया कार्यः सप्तवर्षी निरन्तरम् || १०८१ ॥ बतादस्मादशोकस्य राज्ञस्त्वं रोहिणी प्रिया । शचीपतेरिव शची भविष्यसि भवान्तरे ।। १०८२ ॥ चिरमप्राप्तशोकै भुक्ता भोगान्प्रियान्विता । सिद्धिं यास्यसि विहरद्वासुपूज्यांहिसेवया ॥ १०८३ ॥ अशोकराोहिणीयुक्तामशोकतरुसंश्रयाम् । ततः श्रीवासुपूज्यस्य कारयेर्मूर्तिमद्भुताम् ।। १०८४ ॥ तत्पुरस्तस्य तपसः कार्य उद्यापनोत्सवः । तत्राभयप्रदानस्योद्घोषो ऽवश्यं विधीयते ।। १०८५ ॥ स्नात्रं श्री वासुपूज्यस्य चर्चा सुरभिवस्तुभिः । पूजा मौक्तिककल्याणमाणिक्य कुसुमांशुकैः || १०८६ ॥ तत्पुरः प्राज्यपक्कान्नफलतन्दुलढोकनम् । क्रियते रासकैर्नृत्यैः संगीतैश्च प्रभावना ।। १०८७ ॥ साधर्मिकाणां वात्सल्यमशनांशुकभूषणैः । दीने ऽनुकम्पया दानं कारागाराहिमोचनम् ।। १०८८ ॥ चैत्यनिर्मापणं शक्त्या दानं पात्रेषु भक्तितः । लेखनं पुस्तकानां च विधेयं विधिना तदा ।। १०८९ ॥ इदं विदधती वत्से विकाशिसुकृतक्रमा | यसे दुःखबन्धेन सुगन्धो नृपतिर्यथा ।। १०९० ॥ ४४३
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy