________________
[स. ४. १०५५ - १०६६] वासुपूज्यचरितम्
४४१
मिक्षामपि न तत्पाणिगृहीतां कश्चिदग्रहीत् ॥ १०५५ ॥ श्रुत्वा धर्म साधुभ्यस्तनिष्ठा गृह एव सा । अनातुरेव शान्तात्मा मातुरेव तटे ऽवरत् ।। १०५६ ।। राजनन्येद्युरुद्याने व ज्ञानामृतार्णवः । अमृतासव इत्यागान्नित्यागाधमहो मुनिः ।। १०५७ ॥ विज्ञाय धनमित्रोक्त्या तमत्र नृपतिर्यत्तिम् । आययौ मुदितस्वान्तः सान्तःपुरपुरव्रजः ।। १०५८ ॥ नत्वा नृपे निविष्टेऽथ युक्तिव्यक्तक्रमं मुनिः । जगौ विचारं जीवानां धर्माधर्मगतीश्च ताः ॥ १०५९ ॥ प्रमोदविशदस्तूपे भूपे दुर्गन्धया मुनिः ।
दुर्गन्धकारणं स्वस्य पृष्टः स्पष्टं जगाद सः ।। १०६० ॥ जम्बूद्वीपस्य भरते क्षेत्रे पात्रं शुभश्रियाम् ।
सुराष्ट्रो नाम देशो ऽस्ति देशानां मौलिमण्डनम् ।। १०६१॥ स्वसौन्दर्यसमाकृष्टदैवतस्तत्र रैवतः ।
पर्वतो विद्यते हृद्यांहिपराजिविराजितः ।। १०६२ ।। तस्याद्रेः पश्चिमे भागे भागधेयमिव श्रियाम् । नन्नास्ते गिरिनगरं गीर्वाणनगरोपमम् ।। १०६३ ।। तत्रासीत्पृथिवीपालः पृथिवीपालसंज्ञया ।
- जिनधर्ममतारामममतारांमपालकः ।। १०६४ । तस्य सिद्धमतिः- प्रेमरससिद्धिरभूत्मिया ।
दधौ प्रियप्रियत्वेन जिनधर्मे ऽपि सा धियम् ।। १०६५ ॥ उद्यानिकायामन्येद्युर्वजन्सान्तःपुरो नृपः ।
गिरेर्यान्तं पुरे पश्यन्महर्षि गुणसागरम् ।। १०६६ ।। सो ऽथ माह मियां मासोपवासिनममुं मुनिम् ।