________________
[
७५१-७६१] वासुस्वपरितम् सारासाराखिलजमतिबिन्दावियुक्तधी। तस्थौ मध्यस्थतामग्नः स भग्नदुरितक्रमः ॥७५१ ॥ शेषां रात्रि दिनं चास्थादेष साम्पलयस्तथा । यथा स्थिरं मनो लीनं पवित्रे परमात्मनि ॥ ७५२ ॥ घातिकर्मक्षये सायं ज्ञानं जज्ञे ऽस्य केवलम् । सर्वत्रान्वेषयंस्तत्र तदा नृपतिरप्यगात् ।। ७५३ ॥ इतश्चान्वपतद्भूपस्तं इन्तुं अटभारभाक् । इतश्चागान्मरुदो नन्तुं दत्तव्रतध्वजः ॥ ७५४ ॥ सुरैः कृतं सुवर्णाब्जमासीने केशरिण्यथ । ते हन्तारो ऽपि नन्तारो भूपमभृतयो ऽभवन् ॥ ७५५॥ दन्तांशुभिः सुभिक्षाणि कुर्वाणश्चन्द्ररोचिषाम् । । । स व्यधादेशनां पापतमसः पूर्णिमा मुनिः ॥ ७५६ ॥ क तत्ते चरितं नाथ क चायं केवलोदयः । इति क्षितिभृता पृष्टस्ततो व्याचष्ट केवली ॥ ७५७ ।। राजन्ना जन्म तत्ताहक पापभाजो ऽप्यभून्मम । श्रीरियं मुनिवाग्लब्धसामायिकमनोलयात् ॥ ७५८ ॥ यद्वर्षकोटितपसामप्यच्छेद्यं तदप्यहो। कर्म निर्मूल्यते चित्तसमत्वेन क्षणादपि ॥ ७५९ ॥ इति श्रुत्वा प्रमुदितो जगाम नगरी नृपः। .. बोधयन्वसुधां सोऽपि विज़हार महामुनिः ॥ ७६०॥ पितृघातकरे सर्वजनसंतापकारिणि । चौरे ऽपि दत्तनिर्वाणं सेव्यं सामायिक बुधैः ॥ ७६१ ॥
इति सामायिकव्रतविचारे केशरिकथा । क्रियते दिग्नते मानसंक्षेपो यो दिवानिशम् ।...