SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५० - श्रीवर्धमानमरिविरचितं. [स.३.११११-१११ wmmmmmmmmmmmmmmmmmmmi अयोत्यायोत्तरद्वारा निर्गत्य स्वर्गिभिर्वृतः। देवच्छन्दे जिनो हंस इव न्याम्यदम्बुजे ॥ ११११ ॥ प्रभोरनुज्ञामासाद्य प्रतिपद्य जिनस्तुतिम् । उपविष्टेषु शेषेषु मुनीन्द्रेषु यथाक्रमम् ॥ १११२ ॥ तदार्हदंघ्रिपीठस्थः सूक्ष्मो गणधराग्रणीः। विश्वलोकमनःप्रीत्यै प्रतेने धर्मदेशनाम् ॥ ११९३ ॥ ॥ युग्मम् ।। . सर्वज्ञवाक्यघनसारलवानुकारमाविभ्रतीमुपशमामृतपुष्टदृष्टिम् । आकर्ण्य कर्णसुभगां प्रभुशिष्यवाचं वाचंयमानिभृतभक्तिभरण नत्वा ॥ १११४ ॥ आह्नादन स्त्रिजगतां जयतादनर्यः । श्रीसङ्घ एप जिननाथकृतप्रतिष्ठः । इत्याशिष वदनचन्द्रमरीचिशस्तां । विस्तारयन्निव निजं निलयं जनोऽगात् ॥ १११५॥ युग्मम् ॥ इति दण्डाधिपति श्रीमदाह्नादनसमभ्यर्थितश्रीविजय सिंहसूरिशिष्यश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्लादनाङ्के महाकाव्ये चतु:कल्या णकलब्धिवर्णनो नाम तृतीयः सर्गः ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy