________________
aamanawwamroor
३०८ श्रीवर्धमानसूरिविरचितं [स.३.६१६-६२७]
बकुलामोदमत्तालिश्रेणिवेणुमदुस्वनैः ॥ ६१६ ॥ कलकण्ठीकुहूकारपञ्चमोच्चारगीतिभिः । कूजत्कीरमहाबन्दिसंदोहजयघोषणैः ॥ ६१७ ॥ चारुचम्पकविस्मेरपुष्पारात्रिकमङ्गलैः । मलयानिलसंश्लिष्टपाटलाचलवीजनैः ॥ ६१८ ॥ किंशुकाञ्जनवासन्तीविचित्रन्युञ्छनांशुकैः । विशतो विश्वनाथस्योद्यानश्रीरुत्सवं व्यधात् ॥ ६१९ ॥
षड्भिः कुलकम् ॥ लीलारामे प्रसर्पन्ती स्वभावतरला विभोः । प्रसादविशदा दृष्टिः मुधादृष्टिरिवाबभौ ॥ ६२० ॥ अथासीनः प्रभुः पीठे रक्ताशोकतरोस्तले । स्वकायकान्तिभिस्तन्वन्ना स्तम्बात्तस्य पल्लवान् ॥६२१॥ कुमुमाभरणैर्भूरि भूषितो ऽभाद्विभुस्तदा । अदीनशारदीनाभ्रश्रेणिर्मणिगिरियथा ॥ ६२२ ॥ आन्दोलनजलक्रीडागृङ्गारोद्गारिगीतिभिः । प्रमादिनं जनं वीक्ष्य विभुरेवं व्यचिन्तयत् ॥ ६२३ ॥ अहो माहः कियानेष निःशेषज्ञानहानिकृत् । यत्प्रमावादसद्भावाः सद्भावा भविनां हृदि ॥ ६२४ ॥ नारी पश्यन्ति दोलास्थां विमानान्तः मुरीमिव । न धैर्यध्वंसिनीमन्धाः पाशबद्धां शिलामिमाम् ॥ ६२५ ।। स्वं दोला दोलितं वेत्ति न पुनमुग्धधीजनः । किंकर्मायं गतौ नेयः केति धात्रा तुलाधृतम् ॥ ६२६ ।। जानन्त्यम्भो ऽरुणं रागाब्धिवीचोति प्रियेक्षणम् । . न प्रमादानिदग्यस्य ज्वाला पुण्यौकसो जडाः ॥६२७॥