________________
श्रीवर्धमानसूरिविरचितं [स.३.४५१-४६२] दत्तं पद्मावतीत्यस्या नाम स्वमानुसारतः ॥ ४५१ ॥ शरीरावयवस्पर्धावर्धमानकलावलिः। सा जाड्यविमुखी जज्ञे सुमुखी यौवनोन्मुखी ॥ ४५२ ।। अभितः शोभते यस्याः श्यामला कुन्तलावलिः। विधुभ्रमेण वक्तूस्य रजनीवानुचारिणी ॥ ४५३ ॥ यस्या निःसीमसौन्दर्यः सीमन्तः प्रतिभासते । जगजयकृतः कीर्तिस्तम्भो रतिपतेरिव ॥ ४५४ ॥ यद्भालो भाति सीमन्तदण्डः पुष्पेषुभूपतेः । भूशिरीषस्फुरद्वारो ऽर्धचन्द्र इव चाम्पकः ॥ ४५५ ॥ दृग्विश्वासमृगश्लिष्टौ धर्तु युवमनोमृगान् । यत्कौँ मृगयापाशौ कामयौवनयोरिव ॥ ४५६ ॥ कामकान्ताद्वय क्रीडासरसीसदृशोदृशोः । भातः पालीवनालीव यद्भवौ भनमेचके ॥ ४५७ ॥ रेजतुर्मञ्जलयोतिराचारेण तदृशौ । प्रणाल्याविव शृङ्गारविलासरसपूरयोः ॥ ४५८ ॥ कपोलयो रतिप्रीतिक्रीडाकुट्टिमयोरिव । यस्या नासा वहत्यन्तःसीमाभित्तिसमानताम् ॥ ४५९।। कपोलयुगलं यस्या राजते राजमजुलम् । विश्वग्वाहवाह्यालिवलयद्वयावभ्रमम् ॥ ४६० ॥ वहत्योष्ठयुगं यस्या द्युतिविद्रुतविद्रुमम् । नवीनोद्भिनरागद्रुपल्लवद्वयतुल्यताम् ॥ ४६१ ॥ भ्रेने ऽनुमीयमानाया विपश्चीमधुरस्वरैः। मुक्तावलीव भारत्या यन्मुखे दशनावलिः ॥ ४६२ ॥ यस्या मनसि संवासं कुरुते कुसुमायुधः ।