________________
~
~
~
~
~
~
~
~
२६६ श्रीवर्धमानसूरिविरचितं [स.३.१२८-११९]
तस्या निगूढगर्भाया नौद्धत्यमुदरं दधौ ॥ १२८ ॥ सदयो मे सुतस्तन्मा क्षितेः खेदो भवत्विति । मन्दं मन्दं चचालासौ देवी गर्भभरालसा ॥ १२९ ॥ प्रत्ते ऽथ जयादेव्याः सीमन्तोन्नयनोत्सवे । सिञ्जानसमजीरा नृयन्तीव ययो शरत् ॥ १३० ॥ अम्भांसि निर्मलीभूयात्मानमब्रवासयन् । भाविन्य जनिस्नाने गृह्णन्त्वस्मान्तुरा इति ॥ १३१॥ कीराणां पङ्कयो व्योन्नि विल त्रिदशैरिव । । जिनेन्द्रजन्मने सज्जोकृता वन्दनमालिकाः ॥ १३२ ॥ शान्ततापं जगत्कृत्वा जिनमातुर्मुरे ऽम्बुदाः । श्यामताममुच नुवैल्दश्चत्सुकृता इव ।। १३३ ॥ ईतियुक्तमभिव्याप्तं सहस्रगुणितः फलैः । सस्यमन्तनगदभूलभूत्यत्त्यनुभावतः ॥ १३४ ॥ आदाय गोपीरूपाणि गोपीवर्ग मुरस्त्रियः । शालिक्षेत्रे तीर्थेशगुणगीतान्यशिक्षयन् ॥ १३५॥ गर्भस्थितदिनाधीशा मेवलेखव शारदी। पाण्डुप्रभाप्यद्भुतश्रीः प्रभुगर्भा बभौ जया ॥ १३६ ॥ आसीदहदास्य श्रीदास भावो ऽथुना मा । इतीव कलयामास नैर्मल्यातिशयं शशी ॥ १३७ ॥ त्रैलोक्यभूषणेनास्मि नन्दनेनैव भूषिता ।। तत्किमेभिरितीवाल्पीचक्रे ऽङ्गे भूषगानि सा ॥ १३८ ॥ विभौ गर्भावतीर्णे ऽस्मिञ्शकादेशाद्धनेश्वरः । पूरयामास सदासःस्वर्णरत्नैपालयम् ॥ १३९ ॥ अथ मन्ये जयादेव्या गुरुगर्भीष्मशान्तये ।