________________
॥ अथ तृतीयः सर्गः ॥
इतश्च संख्यातीताधिद्वीपमण्डलवेष्टितः द्वीपो ऽस्ति जम्बूद्वीपाख्यो स्वजम्बुदुमाङ्गितः ॥ १ ॥ स्फुरन्तौ परितो विभ्रो स्वी द्वौ सिच्छवी । स्वर्णभूभृभौय चतुर्मानिकवानिव ॥ २ ॥ अन्तर्मेरुमणिस्तम्बां धर्मरक्षाविधौ बुधः । यः सदा विजयश्रेणि वीरः फलकवद्दघौ ॥ ३ ॥ कुप्राहो यः स्फुटक्षारो जलमूर्तिदीमहः । रारटीति लुठन्भूमौ सिन्धुर्येन बहिः कृतः ॥ ४ ॥ तत्रास्ति भारतं क्षेत्रं षड्भूखण्डानि यदधौ ।
षण्मन्त्रमण्डलानीव रक्षितुं विधात्मनः ॥ ५॥ अवनीवनिता भालस्थली विस्पृष्टि । यंत्र श्रीखण्डरेखेव राजते राजतो गिरिः ॥ ६ ॥ इहास्ति हास्तिकस्तोममदाद भूत भूतला । संपत्संपादितस्वर्गकम्पा चम्पाभिधा पुरी ॥ ७ ॥ कृतपापविषयासाः प्रासादाः काममर्हताम् । यस्यां पताकाजिहायैर्लिहन्तीव सुधाकरम् ॥ ८ ॥ यस्यामनुपमानो ऽपि सोपमानो भवज्जनः । • मणिमन्दिरभूमीषु स्वैरेव प्रतिविम्बितैः ॥ ९ ॥ निर्निमेषा मिथो रूपदर्शनादम्पतित्रजाः । धर्मक्षेत्रे बभ्रुर्यत्र स्वर्गयौरा इवागताः ।। १० ।। रत्नकुम्भा धृताः प्रोचैर्यत्र चैत्यैः सतां पुरः ।