________________
[स.२.२२६५-२२७६] वासुपूज्यचरितम्
२५३
भवमोक्षनिराकाङ्कः समाधि साधुरासदत् ॥ २२६५ ॥ वारं वारं नमस्कारानुचरन्परमेष्ठिनाम् । गतप्रमोदों निस्तापः पाप सोधुरयं लयम् ।। २२६६ ॥ एवं समाधिलब्धस्य मृत्योर्बाधामसंविदन् । .. पूर्णमासोपवासो ऽयं प्रपेदे प्राणतं दिवम् ॥ २२६७ ॥ सुरश्चचन्द्रप्रभासाख्ये विमाने ऽतिमहर्दिकः। । अन्तर्मुहूर्तात्पर्याप्तसर्वपर्याप्तिवैभवः ॥ २२६८ ॥ तल्पाच्छादनं प्रातः संध्याकालमिवार्यमा । उत्सार्याविरभूदेष प्रभावारभारभासुरः ॥ २२६९ ।।
॥ युग्मम् ।। कैः पुण्यैरियमुत्पन्ना ममर्दिरिति वित्मितः । अवधिज्ञानविज्ञानं प्राग्भवं सो ऽवमोदत ॥ २२७० ।। तद्विमानपरीवारः सुरवारस्तदोत्सवान् । चकार तत्पुरः स्फारस्फुरजयजयारवः ॥ २२७१ ॥ नाथ नस्त्वमनाथानां नाथः पुण्यैः प्रकल्पितः। चिरं जय चिरं जीव चिरं पाह्यनुजीविनः ।। २२७२ ।। इत्यादिवादी देवानां देवीनां च समुच्चयः । तं ननाम प्रतेने च पञ्चशब्दोदयं मुदा ॥ २२७३ ॥ रङ्गदुत्तुङ्गमङ्गल्यः पल्यङ्कादुत्थितस्ततः। . कृतवैक्रियरूपद्धिः क्रीडावापीमवाप सः ॥ २२७४ ।। सस्नौ स तत्र विक्षोभोल्लोलकल्लोलपाथसि । तन्मुखालोकनत्रीडामग्नहेमपयोरुहि ।। २२७५ ॥ दृष्ट्वा सुरविधेयानां निधानं सो ऽथ पुस्तकम् । भक्त्या विमानचैत्यस्यं नित्याहंन्तमपूजयत् ॥ २२७६ ।।