________________
[सं.२.१५४१-१५५१] वासुपूज्यचरितम्
-
सा भूभुजि समामाजि म्राजिताल्पपरिच्छदा। .. कदाचिभन्तुमुद्यानसदनं मदनं ययौ । १५४१॥ पूजया श्रीतनूजस्य धन्यंमन्या व्यलोकत । सा रामरमणी. काममारामरमणीयताम् ॥ १५४२ ॥ दर्शयन्ती वयस्याभ्यो वयस्याभिश्च दर्भिवम् । सा हृद्यं हृद्यमासाद्य मुमुदे ससुदेशमा ॥ १५॥३॥ पश्यन्ती प्रीतिमाहेन मुहुर्वलिक्या इशा। हेलया खेलवन्ती स्वान्पृष्ठतः पार्श्वयोः शिशुम् ॥१५४४ ।। धरणी चरणाग्रेण विलिख्योल्लासितैर्मुहुः। आनन्दकुष्कुनादेन भोजयन्ती च तान्कणैः ॥ १५४५ ॥ संचरन्ती वने ऽदर्शि कापि भूकान्तकान्तया । पुत्रिणीष्वात्तचूडेव ताम्रचूडस्य वर्णिनी ॥ १५४६ ॥
.. त्रिभिर्विशेषकम् ।। तां विलोक्य वो लीलाशालिनी मुखमालिनीम् । अदृष्टनन्दनास्येन्दुर्दध्यौ सेन्दुमुखी शुचा ।। १५४७ ॥ धिग्जन्म जीवितं भोगान्सुप्रियप्रापणं च मे । न यन्नयनसत्तायाः फलमालोकये सुतम् ॥ १५४८ ।। किं धनैः सैव धन्या स्त्री डिम्भस्यात्मभुवो मुखम् । या चुम्बति चिरं धूलिधूम्रमङ्गणरङ्गणैः ॥ १५४९ ।। अपि रप्रियामशयानतनयां स्तुवे ।। हारभारभृदुत्सङ्गां न पुनर्भूभृदङ्गानाम् ॥ १५५० ।। उत्पतन्निपतरिवान्हसल्लीलावलीवमन् । कस्याश्चिदेव धन्यायाः क्रोडमायाति नन्दनः ॥१५५१॥ २फारभूषणभारापि न भाति स्त्री मुतं विना। :